Dvitīyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

द्वितीयः

2



29. rupasmi yo na sthihate na ca vedanāyāṃ

saṃjñāya yo na sthihate na ca cetanāyām|

vijñāni yo na sthihate sthitu dharmatāyāṃ

eṣā sa prajñavarapāramitāya caryā||1||



30. nityamanityasukhaduḥkhaśubhāśubhaṃ ti

ātmanyanātmi tathatā ta(tha) śūnyatāyām|

phalaprāptitāya athito arahantabhūmau

pratyekabhūmiathito tatha buddhabhūmau||2||



31. yatha nāyako'sthitaku dhātuasaṃskṛtāyā

tatha saṃskṛtāya athito aniketacārī|

evaṃ ca sthānu athito sthita bodhisattvo

asthānu sthānu ayu sthānu jinena ukto||3||



32. yo icchatī sugataśrāvaka haṃ bhaveyaṃ

pratyekabuddha bhaviyāṃ tatha dharmarājo|

imu kṣāntyanāgami na śakyati prāpuṇetuṃ

yatha ārapāragamanāya atītadarśī||4||



33. yo dharma bhāṣyati ya bhāṣyati bhāṣyamāṇāṃ

phalaprāpta pratyayajino tatha lokanātho|

nirvāṇato adhigato vidupaṇḍitehi

sarve ta ātmaja nidṛṣṭa tathāgatena||5||



34. catvāri pudgala ime na trasanti ye'smin

jinaputra satyakuśalo avivartiyaśca|

arhaṃ vidhūtamalakleśa prahīṇakāṅkṣo

kalyāṇamitraparipācita yaścaturthaḥ||6||



35. evaṃ carantu vidu paṇḍitu bodhisattvo

nārhaṃmi śikṣati na pratyayabuddhabhūmau|

sarvajñatāya anuśikṣati buddhadharme

śikṣāaśikṣa na ya śikṣati eṣa śikṣā||7||



36. na ca rupavṛddhiparihāṇiparigrahāye

na ca śikṣati vividhadharmaparigrahāye|

sarvajñatāṃ ca parigṛhṇati śikṣamāṇo

niryāyatī ya iya śikṣa guṇe ratānām||8||



37. rupe na prajña iti rupi na asti prajñā

vijñāna saṃjña api vedana cetanā ca|

na ca eti prajña iti teṣa na asti prajñā

ākāśadhātusama tasya na cāsti bhedaḥ||9||



38. ārambaṇāna prakṛtī sa a(na)ntapārā

sattvāna yā ca prakṛtī sa anantapārā|

ākāśadhātuprakṛtī sa anantapārā

prajñā pi lokavidunāṃ sa anantapārā||10||



39. saṃjñeti nāma parikīrtitu nāyakena

saṃjñāṃ vibhāviya prahāṇa vrajanti pāram|

ye atra saṃjñavigamaṃ anuprāpnuvanti

te pāraprāpta sthita pāramite hu bhonti||11||



40. saci gaṅgavālukasamāni sthihitva kalpāṃ

sattveti śabda parikīrtayi nāyako'yam|

sattvasyupādu kutu bheṣyati ādiśuddho

eṣā sa prajñavarapāramitāya caryā||12||



41. evaṃ jino bhaṇati apratikūlabhāṇī

yadahaṃ imāya varapāramitāya āsī|

tada vyākṛto ahu parāpuruṣottamena

buddho bhaviṣyasi anāgataadhvanasmin||13||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śakraparivarto nāma dvitīyaḥ||